Declension table of ?upakāśa

Deva

NeuterSingularDualPlural
Nominativeupakāśam upakāśe upakāśāni
Vocativeupakāśa upakāśe upakāśāni
Accusativeupakāśam upakāśe upakāśāni
Instrumentalupakāśena upakāśābhyām upakāśaiḥ
Dativeupakāśāya upakāśābhyām upakāśebhyaḥ
Ablativeupakāśāt upakāśābhyām upakāśebhyaḥ
Genitiveupakāśasya upakāśayoḥ upakāśānām
Locativeupakāśe upakāśayoḥ upakāśeṣu

Compound upakāśa -

Adverb -upakāśam -upakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria