Declension table of ?upakārapara

Deva

MasculineSingularDualPlural
Nominativeupakāraparaḥ upakāraparau upakāraparāḥ
Vocativeupakārapara upakāraparau upakāraparāḥ
Accusativeupakāraparam upakāraparau upakāraparān
Instrumentalupakārapareṇa upakāraparābhyām upakāraparaiḥ upakāraparebhiḥ
Dativeupakāraparāya upakāraparābhyām upakāraparebhyaḥ
Ablativeupakāraparāt upakāraparābhyām upakāraparebhyaḥ
Genitiveupakāraparasya upakāraparayoḥ upakāraparāṇām
Locativeupakārapare upakāraparayoḥ upakārapareṣu

Compound upakārapara -

Adverb -upakāraparam -upakāraparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria