Declension table of ?upakaṇṭha

Deva

NeuterSingularDualPlural
Nominativeupakaṇṭham upakaṇṭhe upakaṇṭhāni
Vocativeupakaṇṭha upakaṇṭhe upakaṇṭhāni
Accusativeupakaṇṭham upakaṇṭhe upakaṇṭhāni
Instrumentalupakaṇṭhena upakaṇṭhābhyām upakaṇṭhaiḥ
Dativeupakaṇṭhāya upakaṇṭhābhyām upakaṇṭhebhyaḥ
Ablativeupakaṇṭhāt upakaṇṭhābhyām upakaṇṭhebhyaḥ
Genitiveupakaṇṭhasya upakaṇṭhayoḥ upakaṇṭhānām
Locativeupakaṇṭhe upakaṇṭhayoḥ upakaṇṭheṣu

Compound upakaṇṭha -

Adverb -upakaṇṭham -upakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria