Declension table of ?upakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeupakaṇṭhaḥ upakaṇṭhau upakaṇṭhāḥ
Vocativeupakaṇṭha upakaṇṭhau upakaṇṭhāḥ
Accusativeupakaṇṭham upakaṇṭhau upakaṇṭhān
Instrumentalupakaṇṭhena upakaṇṭhābhyām upakaṇṭhaiḥ upakaṇṭhebhiḥ
Dativeupakaṇṭhāya upakaṇṭhābhyām upakaṇṭhebhyaḥ
Ablativeupakaṇṭhāt upakaṇṭhābhyām upakaṇṭhebhyaḥ
Genitiveupakaṇṭhasya upakaṇṭhayoḥ upakaṇṭhānām
Locativeupakaṇṭhe upakaṇṭhayoḥ upakaṇṭheṣu

Compound upakaṇṭha -

Adverb -upakaṇṭham -upakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria