Declension table of ?upakṣudra

Deva

NeuterSingularDualPlural
Nominativeupakṣudram upakṣudre upakṣudrāṇi
Vocativeupakṣudra upakṣudre upakṣudrāṇi
Accusativeupakṣudram upakṣudre upakṣudrāṇi
Instrumentalupakṣudreṇa upakṣudrābhyām upakṣudraiḥ
Dativeupakṣudrāya upakṣudrābhyām upakṣudrebhyaḥ
Ablativeupakṣudrāt upakṣudrābhyām upakṣudrebhyaḥ
Genitiveupakṣudrasya upakṣudrayoḥ upakṣudrāṇām
Locativeupakṣudre upakṣudrayoḥ upakṣudreṣu

Compound upakṣudra -

Adverb -upakṣudram -upakṣudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria