Declension table of ?upakṣudra

Deva

MasculineSingularDualPlural
Nominativeupakṣudraḥ upakṣudrau upakṣudrāḥ
Vocativeupakṣudra upakṣudrau upakṣudrāḥ
Accusativeupakṣudram upakṣudrau upakṣudrān
Instrumentalupakṣudreṇa upakṣudrābhyām upakṣudraiḥ upakṣudrebhiḥ
Dativeupakṣudrāya upakṣudrābhyām upakṣudrebhyaḥ
Ablativeupakṣudrāt upakṣudrābhyām upakṣudrebhyaḥ
Genitiveupakṣudrasya upakṣudrayoḥ upakṣudrāṇām
Locativeupakṣudre upakṣudrayoḥ upakṣudreṣu

Compound upakṣudra -

Adverb -upakṣudram -upakṣudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria