Declension table of ?upakṣepaka

Deva

MasculineSingularDualPlural
Nominativeupakṣepakaḥ upakṣepakau upakṣepakāḥ
Vocativeupakṣepaka upakṣepakau upakṣepakāḥ
Accusativeupakṣepakam upakṣepakau upakṣepakān
Instrumentalupakṣepakeṇa upakṣepakābhyām upakṣepakaiḥ upakṣepakebhiḥ
Dativeupakṣepakāya upakṣepakābhyām upakṣepakebhyaḥ
Ablativeupakṣepakāt upakṣepakābhyām upakṣepakebhyaḥ
Genitiveupakṣepakasya upakṣepakayoḥ upakṣepakāṇām
Locativeupakṣepake upakṣepakayoḥ upakṣepakeṣu

Compound upakṣepaka -

Adverb -upakṣepakam -upakṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria