Declension table of ?upakṣaya

Deva

MasculineSingularDualPlural
Nominativeupakṣayaḥ upakṣayau upakṣayāḥ
Vocativeupakṣaya upakṣayau upakṣayāḥ
Accusativeupakṣayam upakṣayau upakṣayān
Instrumentalupakṣayeṇa upakṣayābhyām upakṣayaiḥ
Dativeupakṣayāya upakṣayābhyām upakṣayebhyaḥ
Ablativeupakṣayāt upakṣayābhyām upakṣayebhyaḥ
Genitiveupakṣayasya upakṣayayoḥ upakṣayāṇām
Locativeupakṣaye upakṣayayoḥ upakṣayeṣu

Compound upakṣaya -

Adverb -upakṣayam -upakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria