Declension table of ?upakṛtimat

Deva

MasculineSingularDualPlural
Nominativeupakṛtimān upakṛtimantau upakṛtimantaḥ
Vocativeupakṛtiman upakṛtimantau upakṛtimantaḥ
Accusativeupakṛtimantam upakṛtimantau upakṛtimataḥ
Instrumentalupakṛtimatā upakṛtimadbhyām upakṛtimadbhiḥ
Dativeupakṛtimate upakṛtimadbhyām upakṛtimadbhyaḥ
Ablativeupakṛtimataḥ upakṛtimadbhyām upakṛtimadbhyaḥ
Genitiveupakṛtimataḥ upakṛtimatoḥ upakṛtimatām
Locativeupakṛtimati upakṛtimatoḥ upakṛtimatsu

Compound upakṛtimat -

Adverb -upakṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria