Declension table of ?upakṛṣṇaka

Deva

MasculineSingularDualPlural
Nominativeupakṛṣṇakaḥ upakṛṣṇakau upakṛṣṇakāḥ
Vocativeupakṛṣṇaka upakṛṣṇakau upakṛṣṇakāḥ
Accusativeupakṛṣṇakam upakṛṣṇakau upakṛṣṇakān
Instrumentalupakṛṣṇakena upakṛṣṇakābhyām upakṛṣṇakaiḥ upakṛṣṇakebhiḥ
Dativeupakṛṣṇakāya upakṛṣṇakābhyām upakṛṣṇakebhyaḥ
Ablativeupakṛṣṇakāt upakṛṣṇakābhyām upakṛṣṇakebhyaḥ
Genitiveupakṛṣṇakasya upakṛṣṇakayoḥ upakṛṣṇakānām
Locativeupakṛṣṇake upakṛṣṇakayoḥ upakṛṣṇakeṣu

Compound upakṛṣṇaka -

Adverb -upakṛṣṇakam -upakṛṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria