Declension table of ?upakḷpta

Deva

MasculineSingularDualPlural
Nominativeupakḷptaḥ upakḷptau upakḷptāḥ
Vocativeupakḷpta upakḷptau upakḷptāḥ
Accusativeupakḷptam upakḷptau upakḷptān
Instrumentalupakḷptena upakḷptābhyām upakḷptaiḥ upakḷptebhiḥ
Dativeupakḷptāya upakḷptābhyām upakḷptebhyaḥ
Ablativeupakḷptāt upakḷptābhyām upakḷptebhyaḥ
Genitiveupakḷptasya upakḷptayoḥ upakḷptānām
Locativeupakḷpte upakḷptayoḥ upakḷpteṣu

Compound upakḷpta -

Adverb -upakḷptam -upakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria