Declension table of ?upajñāta

Deva

NeuterSingularDualPlural
Nominativeupajñātam upajñāte upajñātāni
Vocativeupajñāta upajñāte upajñātāni
Accusativeupajñātam upajñāte upajñātāni
Instrumentalupajñātena upajñātābhyām upajñātaiḥ
Dativeupajñātāya upajñātābhyām upajñātebhyaḥ
Ablativeupajñātāt upajñātābhyām upajñātebhyaḥ
Genitiveupajñātasya upajñātayoḥ upajñātānām
Locativeupajñāte upajñātayoḥ upajñāteṣu

Compound upajñāta -

Adverb -upajñātam -upajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria