Declension table of ?upajñāta

Deva

MasculineSingularDualPlural
Nominativeupajñātaḥ upajñātau upajñātāḥ
Vocativeupajñāta upajñātau upajñātāḥ
Accusativeupajñātam upajñātau upajñātān
Instrumentalupajñātena upajñātābhyām upajñātaiḥ upajñātebhiḥ
Dativeupajñātāya upajñātābhyām upajñātebhyaḥ
Ablativeupajñātāt upajñātābhyām upajñātebhyaḥ
Genitiveupajñātasya upajñātayoḥ upajñātānām
Locativeupajñāte upajñātayoḥ upajñāteṣu

Compound upajñāta -

Adverb -upajñātam -upajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria