Declension table of ?upajyotiṣa

Deva

NeuterSingularDualPlural
Nominativeupajyotiṣam upajyotiṣe upajyotiṣāṇi
Vocativeupajyotiṣa upajyotiṣe upajyotiṣāṇi
Accusativeupajyotiṣam upajyotiṣe upajyotiṣāṇi
Instrumentalupajyotiṣeṇa upajyotiṣābhyām upajyotiṣaiḥ
Dativeupajyotiṣāya upajyotiṣābhyām upajyotiṣebhyaḥ
Ablativeupajyotiṣāt upajyotiṣābhyām upajyotiṣebhyaḥ
Genitiveupajyotiṣasya upajyotiṣayoḥ upajyotiṣāṇām
Locativeupajyotiṣe upajyotiṣayoḥ upajyotiṣeṣu

Compound upajyotiṣa -

Adverb -upajyotiṣam -upajyotiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria