Declension table of ?upajvalita

Deva

NeuterSingularDualPlural
Nominativeupajvalitam upajvalite upajvalitāni
Vocativeupajvalita upajvalite upajvalitāni
Accusativeupajvalitam upajvalite upajvalitāni
Instrumentalupajvalitena upajvalitābhyām upajvalitaiḥ
Dativeupajvalitāya upajvalitābhyām upajvalitebhyaḥ
Ablativeupajvalitāt upajvalitābhyām upajvalitebhyaḥ
Genitiveupajvalitasya upajvalitayoḥ upajvalitānām
Locativeupajvalite upajvalitayoḥ upajvaliteṣu

Compound upajvalita -

Adverb -upajvalitam -upajvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria