Declension table of ?upajvalana

Deva

NeuterSingularDualPlural
Nominativeupajvalanam upajvalane upajvalanāni
Vocativeupajvalana upajvalane upajvalanāni
Accusativeupajvalanam upajvalane upajvalanāni
Instrumentalupajvalanena upajvalanābhyām upajvalanaiḥ
Dativeupajvalanāya upajvalanābhyām upajvalanebhyaḥ
Ablativeupajvalanāt upajvalanābhyām upajvalanebhyaḥ
Genitiveupajvalanasya upajvalanayoḥ upajvalanānām
Locativeupajvalane upajvalanayoḥ upajvalaneṣu

Compound upajvalana -

Adverb -upajvalanam -upajvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria