Declension table of ?upajvalana

Deva

MasculineSingularDualPlural
Nominativeupajvalanaḥ upajvalanau upajvalanāḥ
Vocativeupajvalana upajvalanau upajvalanāḥ
Accusativeupajvalanam upajvalanau upajvalanān
Instrumentalupajvalanena upajvalanābhyām upajvalanaiḥ upajvalanebhiḥ
Dativeupajvalanāya upajvalanābhyām upajvalanebhyaḥ
Ablativeupajvalanāt upajvalanābhyām upajvalanebhyaḥ
Genitiveupajvalanasya upajvalanayoḥ upajvalanānām
Locativeupajvalane upajvalanayoḥ upajvalaneṣu

Compound upajvalana -

Adverb -upajvalanam -upajvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria