Declension table of ?upajoṣa

Deva

MasculineSingularDualPlural
Nominativeupajoṣaḥ upajoṣau upajoṣāḥ
Vocativeupajoṣa upajoṣau upajoṣāḥ
Accusativeupajoṣam upajoṣau upajoṣān
Instrumentalupajoṣeṇa upajoṣābhyām upajoṣaiḥ upajoṣebhiḥ
Dativeupajoṣāya upajoṣābhyām upajoṣebhyaḥ
Ablativeupajoṣāt upajoṣābhyām upajoṣebhyaḥ
Genitiveupajoṣasya upajoṣayoḥ upajoṣāṇām
Locativeupajoṣe upajoṣayoḥ upajoṣeṣu

Compound upajoṣa -

Adverb -upajoṣam -upajoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria