Declension table of ?upajman

Deva

MasculineSingularDualPlural
Nominativeupajmā upajmānau upajmānaḥ
Vocativeupajman upajmānau upajmānaḥ
Accusativeupajmānam upajmānau upajmanaḥ
Instrumentalupajmanā upajmabhyām upajmabhiḥ
Dativeupajmane upajmabhyām upajmabhyaḥ
Ablativeupajmanaḥ upajmabhyām upajmabhyaḥ
Genitiveupajmanaḥ upajmanoḥ upajmanām
Locativeupajmani upajmanoḥ upajmasu

Compound upajma -

Adverb -upajmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria