Declension table of ?upajijñāsyā

Deva

FeminineSingularDualPlural
Nominativeupajijñāsyā upajijñāsye upajijñāsyāḥ
Vocativeupajijñāsye upajijñāsye upajijñāsyāḥ
Accusativeupajijñāsyām upajijñāsye upajijñāsyāḥ
Instrumentalupajijñāsyayā upajijñāsyābhyām upajijñāsyābhiḥ
Dativeupajijñāsyāyai upajijñāsyābhyām upajijñāsyābhyaḥ
Ablativeupajijñāsyāyāḥ upajijñāsyābhyām upajijñāsyābhyaḥ
Genitiveupajijñāsyāyāḥ upajijñāsyayoḥ upajijñāsyānām
Locativeupajijñāsyāyām upajijñāsyayoḥ upajijñāsyāsu

Adverb -upajijñāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria