Declension table of ?upajijñāsya

Deva

MasculineSingularDualPlural
Nominativeupajijñāsyaḥ upajijñāsyau upajijñāsyāḥ
Vocativeupajijñāsya upajijñāsyau upajijñāsyāḥ
Accusativeupajijñāsyam upajijñāsyau upajijñāsyān
Instrumentalupajijñāsyena upajijñāsyābhyām upajijñāsyaiḥ upajijñāsyebhiḥ
Dativeupajijñāsyāya upajijñāsyābhyām upajijñāsyebhyaḥ
Ablativeupajijñāsyāt upajijñāsyābhyām upajijñāsyebhyaḥ
Genitiveupajijñāsyasya upajijñāsyayoḥ upajijñāsyānām
Locativeupajijñāsye upajijñāsyayoḥ upajijñāsyeṣu

Compound upajijñāsya -

Adverb -upajijñāsyam -upajijñāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria