Declension table of ?upajīvitṛ

Deva

NeuterSingularDualPlural
Nominativeupajīvitṛ upajīvitṛṇī upajīvitṝṇi
Vocativeupajīvitṛ upajīvitṛṇī upajīvitṝṇi
Accusativeupajīvitṛ upajīvitṛṇī upajīvitṝṇi
Instrumentalupajīvitṛṇā upajīvitṛbhyām upajīvitṛbhiḥ
Dativeupajīvitṛṇe upajīvitṛbhyām upajīvitṛbhyaḥ
Ablativeupajīvitṛṇaḥ upajīvitṛbhyām upajīvitṛbhyaḥ
Genitiveupajīvitṛṇaḥ upajīvitṛṇoḥ upajīvitṝṇām
Locativeupajīvitṛṇi upajīvitṛṇoḥ upajīvitṛṣu

Compound upajīvitṛ -

Adverb -upajīvitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria