Declension table of ?upajapta

Deva

NeuterSingularDualPlural
Nominativeupajaptam upajapte upajaptāni
Vocativeupajapta upajapte upajaptāni
Accusativeupajaptam upajapte upajaptāni
Instrumentalupajaptena upajaptābhyām upajaptaiḥ
Dativeupajaptāya upajaptābhyām upajaptebhyaḥ
Ablativeupajaptāt upajaptābhyām upajaptebhyaḥ
Genitiveupajaptasya upajaptayoḥ upajaptānām
Locativeupajapte upajaptayoḥ upajapteṣu

Compound upajapta -

Adverb -upajaptam -upajaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria