Declension table of ?upajapta

Deva

MasculineSingularDualPlural
Nominativeupajaptaḥ upajaptau upajaptāḥ
Vocativeupajapta upajaptau upajaptāḥ
Accusativeupajaptam upajaptau upajaptān
Instrumentalupajaptena upajaptābhyām upajaptaiḥ upajaptebhiḥ
Dativeupajaptāya upajaptābhyām upajaptebhyaḥ
Ablativeupajaptāt upajaptābhyām upajaptebhyaḥ
Genitiveupajaptasya upajaptayoḥ upajaptānām
Locativeupajapte upajaptayoḥ upajapteṣu

Compound upajapta -

Adverb -upajaptam -upajaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria