Declension table of ?upajalpita

Deva

NeuterSingularDualPlural
Nominativeupajalpitam upajalpite upajalpitāni
Vocativeupajalpita upajalpite upajalpitāni
Accusativeupajalpitam upajalpite upajalpitāni
Instrumentalupajalpitena upajalpitābhyām upajalpitaiḥ
Dativeupajalpitāya upajalpitābhyām upajalpitebhyaḥ
Ablativeupajalpitāt upajalpitābhyām upajalpitebhyaḥ
Genitiveupajalpitasya upajalpitayoḥ upajalpitānām
Locativeupajalpite upajalpitayoḥ upajalpiteṣu

Compound upajalpita -

Adverb -upajalpitam -upajalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria