Declension table of ?upajātaviśvāsā

Deva

FeminineSingularDualPlural
Nominativeupajātaviśvāsā upajātaviśvāse upajātaviśvāsāḥ
Vocativeupajātaviśvāse upajātaviśvāse upajātaviśvāsāḥ
Accusativeupajātaviśvāsām upajātaviśvāse upajātaviśvāsāḥ
Instrumentalupajātaviśvāsayā upajātaviśvāsābhyām upajātaviśvāsābhiḥ
Dativeupajātaviśvāsāyai upajātaviśvāsābhyām upajātaviśvāsābhyaḥ
Ablativeupajātaviśvāsāyāḥ upajātaviśvāsābhyām upajātaviśvāsābhyaḥ
Genitiveupajātaviśvāsāyāḥ upajātaviśvāsayoḥ upajātaviśvāsānām
Locativeupajātaviśvāsāyām upajātaviśvāsayoḥ upajātaviśvāsāsu

Adverb -upajātaviśvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria