Declension table of ?upajātaviśvāsa

Deva

NeuterSingularDualPlural
Nominativeupajātaviśvāsam upajātaviśvāse upajātaviśvāsāni
Vocativeupajātaviśvāsa upajātaviśvāse upajātaviśvāsāni
Accusativeupajātaviśvāsam upajātaviśvāse upajātaviśvāsāni
Instrumentalupajātaviśvāsena upajātaviśvāsābhyām upajātaviśvāsaiḥ
Dativeupajātaviśvāsāya upajātaviśvāsābhyām upajātaviśvāsebhyaḥ
Ablativeupajātaviśvāsāt upajātaviśvāsābhyām upajātaviśvāsebhyaḥ
Genitiveupajātaviśvāsasya upajātaviśvāsayoḥ upajātaviśvāsānām
Locativeupajātaviśvāse upajātaviśvāsayoḥ upajātaviśvāseṣu

Compound upajātaviśvāsa -

Adverb -upajātaviśvāsam -upajātaviśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria