Declension table of ?upajātaviśvāsa

Deva

MasculineSingularDualPlural
Nominativeupajātaviśvāsaḥ upajātaviśvāsau upajātaviśvāsāḥ
Vocativeupajātaviśvāsa upajātaviśvāsau upajātaviśvāsāḥ
Accusativeupajātaviśvāsam upajātaviśvāsau upajātaviśvāsān
Instrumentalupajātaviśvāsena upajātaviśvāsābhyām upajātaviśvāsaiḥ upajātaviśvāsebhiḥ
Dativeupajātaviśvāsāya upajātaviśvāsābhyām upajātaviśvāsebhyaḥ
Ablativeupajātaviśvāsāt upajātaviśvāsābhyām upajātaviśvāsebhyaḥ
Genitiveupajātaviśvāsasya upajātaviśvāsayoḥ upajātaviśvāsānām
Locativeupajātaviśvāse upajātaviśvāsayoḥ upajātaviśvāseṣu

Compound upajātaviśvāsa -

Adverb -upajātaviśvāsam -upajātaviśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria