Declension table of ?upajātakheda

Deva

MasculineSingularDualPlural
Nominativeupajātakhedaḥ upajātakhedau upajātakhedāḥ
Vocativeupajātakheda upajātakhedau upajātakhedāḥ
Accusativeupajātakhedam upajātakhedau upajātakhedān
Instrumentalupajātakhedena upajātakhedābhyām upajātakhedaiḥ upajātakhedebhiḥ
Dativeupajātakhedāya upajātakhedābhyām upajātakhedebhyaḥ
Ablativeupajātakhedāt upajātakhedābhyām upajātakhedebhyaḥ
Genitiveupajātakhedasya upajātakhedayoḥ upajātakhedānām
Locativeupajātakhede upajātakhedayoḥ upajātakhedeṣu

Compound upajātakheda -

Adverb -upajātakhedam -upajātakhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria