Declension table of ?upahvartavya

Deva

NeuterSingularDualPlural
Nominativeupahvartavyam upahvartavye upahvartavyāni
Vocativeupahvartavya upahvartavye upahvartavyāni
Accusativeupahvartavyam upahvartavye upahvartavyāni
Instrumentalupahvartavyena upahvartavyābhyām upahvartavyaiḥ
Dativeupahvartavyāya upahvartavyābhyām upahvartavyebhyaḥ
Ablativeupahvartavyāt upahvartavyābhyām upahvartavyebhyaḥ
Genitiveupahvartavyasya upahvartavyayoḥ upahvartavyānām
Locativeupahvartavye upahvartavyayoḥ upahvartavyeṣu

Compound upahvartavya -

Adverb -upahvartavyam -upahvartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria