Declension table of ?upahvartavya

Deva

MasculineSingularDualPlural
Nominativeupahvartavyaḥ upahvartavyau upahvartavyāḥ
Vocativeupahvartavya upahvartavyau upahvartavyāḥ
Accusativeupahvartavyam upahvartavyau upahvartavyān
Instrumentalupahvartavyena upahvartavyābhyām upahvartavyaiḥ upahvartavyebhiḥ
Dativeupahvartavyāya upahvartavyābhyām upahvartavyebhyaḥ
Ablativeupahvartavyāt upahvartavyābhyām upahvartavyebhyaḥ
Genitiveupahvartavyasya upahvartavyayoḥ upahvartavyānām
Locativeupahvartavye upahvartavyayoḥ upahvartavyeṣu

Compound upahvartavya -

Adverb -upahvartavyam -upahvartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria