Declension table of ?upahatnu

Deva

NeuterSingularDualPlural
Nominativeupahatnu upahatnunī upahatnūni
Vocativeupahatnu upahatnunī upahatnūni
Accusativeupahatnu upahatnunī upahatnūni
Instrumentalupahatnunā upahatnubhyām upahatnubhiḥ
Dativeupahatnune upahatnubhyām upahatnubhyaḥ
Ablativeupahatnunaḥ upahatnubhyām upahatnubhyaḥ
Genitiveupahatnunaḥ upahatnunoḥ upahatnūnām
Locativeupahatnuni upahatnunoḥ upahatnuṣu

Compound upahatnu -

Adverb -upahatnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria