Declension table of ?upahataka

Deva

NeuterSingularDualPlural
Nominativeupahatakam upahatake upahatakāni
Vocativeupahataka upahatake upahatakāni
Accusativeupahatakam upahatake upahatakāni
Instrumentalupahatakena upahatakābhyām upahatakaiḥ
Dativeupahatakāya upahatakābhyām upahatakebhyaḥ
Ablativeupahatakāt upahatakābhyām upahatakebhyaḥ
Genitiveupahatakasya upahatakayoḥ upahatakānām
Locativeupahatake upahatakayoḥ upahatakeṣu

Compound upahataka -

Adverb -upahatakam -upahatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria