Declension table of ?upahatātman

Deva

NeuterSingularDualPlural
Nominativeupahatātma upahatātmanī upahatātmāni
Vocativeupahatātman upahatātma upahatātmanī upahatātmāni
Accusativeupahatātma upahatātmanī upahatātmāni
Instrumentalupahatātmanā upahatātmabhyām upahatātmabhiḥ
Dativeupahatātmane upahatātmabhyām upahatātmabhyaḥ
Ablativeupahatātmanaḥ upahatātmabhyām upahatātmabhyaḥ
Genitiveupahatātmanaḥ upahatātmanoḥ upahatātmanām
Locativeupahatātmani upahatātmanoḥ upahatātmasu

Compound upahatātma -

Adverb -upahatātma -upahatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria