Declension table of upahasta

Deva

MasculineSingularDualPlural
Nominativeupahastaḥ upahastau upahastāḥ
Vocativeupahasta upahastau upahastāḥ
Accusativeupahastam upahastau upahastān
Instrumentalupahastena upahastābhyām upahastaiḥ
Dativeupahastāya upahastābhyām upahastebhyaḥ
Ablativeupahastāt upahastābhyām upahastebhyaḥ
Genitiveupahastasya upahastayoḥ upahastānām
Locativeupahaste upahastayoḥ upahasteṣu

Compound upahasta -

Adverb -upahastam -upahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria