Declension table of ?upahantavya

Deva

MasculineSingularDualPlural
Nominativeupahantavyaḥ upahantavyau upahantavyāḥ
Vocativeupahantavya upahantavyau upahantavyāḥ
Accusativeupahantavyam upahantavyau upahantavyān
Instrumentalupahantavyena upahantavyābhyām upahantavyaiḥ upahantavyebhiḥ
Dativeupahantavyāya upahantavyābhyām upahantavyebhyaḥ
Ablativeupahantavyāt upahantavyābhyām upahantavyebhyaḥ
Genitiveupahantavyasya upahantavyayoḥ upahantavyānām
Locativeupahantavye upahantavyayoḥ upahantavyeṣu

Compound upahantavya -

Adverb -upahantavyam -upahantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria