Declension table of ?upahantṛ

Deva

NeuterSingularDualPlural
Nominativeupahantṛ upahantṛṇī upahantṝṇi
Vocativeupahantṛ upahantṛṇī upahantṝṇi
Accusativeupahantṛ upahantṛṇī upahantṝṇi
Instrumentalupahantṛṇā upahantṛbhyām upahantṛbhiḥ
Dativeupahantṛṇe upahantṛbhyām upahantṛbhyaḥ
Ablativeupahantṛṇaḥ upahantṛbhyām upahantṛbhyaḥ
Genitiveupahantṛṇaḥ upahantṛṇoḥ upahantṝṇām
Locativeupahantṛṇi upahantṛṇoḥ upahantṛṣu

Compound upahantṛ -

Adverb -upahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria