Declension table of upahāsaka

Deva

MasculineSingularDualPlural
Nominativeupahāsakaḥ upahāsakau upahāsakāḥ
Vocativeupahāsaka upahāsakau upahāsakāḥ
Accusativeupahāsakam upahāsakau upahāsakān
Instrumentalupahāsakena upahāsakābhyām upahāsakaiḥ
Dativeupahāsakāya upahāsakābhyām upahāsakebhyaḥ
Ablativeupahāsakāt upahāsakābhyām upahāsakebhyaḥ
Genitiveupahāsakasya upahāsakayoḥ upahāsakānām
Locativeupahāsake upahāsakayoḥ upahāsakeṣu

Compound upahāsaka -

Adverb -upahāsakam -upahāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria