Declension table of ?upahārīcikīrṣu

Deva

NeuterSingularDualPlural
Nominativeupahārīcikīrṣu upahārīcikīrṣuṇī upahārīcikīrṣūṇi
Vocativeupahārīcikīrṣu upahārīcikīrṣuṇī upahārīcikīrṣūṇi
Accusativeupahārīcikīrṣu upahārīcikīrṣuṇī upahārīcikīrṣūṇi
Instrumentalupahārīcikīrṣuṇā upahārīcikīrṣubhyām upahārīcikīrṣubhiḥ
Dativeupahārīcikīrṣuṇe upahārīcikīrṣubhyām upahārīcikīrṣubhyaḥ
Ablativeupahārīcikīrṣuṇaḥ upahārīcikīrṣubhyām upahārīcikīrṣubhyaḥ
Genitiveupahārīcikīrṣuṇaḥ upahārīcikīrṣuṇoḥ upahārīcikīrṣūṇām
Locativeupahārīcikīrṣuṇi upahārīcikīrṣuṇoḥ upahārīcikīrṣuṣu

Compound upahārīcikīrṣu -

Adverb -upahārīcikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria