Declension table of upahāravarman

Deva

MasculineSingularDualPlural
Nominativeupahāravarmā upahāravarmāṇau upahāravarmāṇaḥ
Vocativeupahāravarman upahāravarmāṇau upahāravarmāṇaḥ
Accusativeupahāravarmāṇam upahāravarmāṇau upahāravarmaṇaḥ
Instrumentalupahāravarmaṇā upahāravarmabhyām upahāravarmabhiḥ
Dativeupahāravarmaṇe upahāravarmabhyām upahāravarmabhyaḥ
Ablativeupahāravarmaṇaḥ upahāravarmabhyām upahāravarmabhyaḥ
Genitiveupahāravarmaṇaḥ upahāravarmaṇoḥ upahāravarmaṇām
Locativeupahāravarmaṇi upahāravarmaṇoḥ upahāravarmasu

Compound upahāravarma -

Adverb -upahāravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria