Declension table of ?upagūhana

Deva

NeuterSingularDualPlural
Nominativeupagūhanam upagūhane upagūhanāni
Vocativeupagūhana upagūhane upagūhanāni
Accusativeupagūhanam upagūhane upagūhanāni
Instrumentalupagūhanena upagūhanābhyām upagūhanaiḥ
Dativeupagūhanāya upagūhanābhyām upagūhanebhyaḥ
Ablativeupagūhanāt upagūhanābhyām upagūhanebhyaḥ
Genitiveupagūhanasya upagūhanayoḥ upagūhanānām
Locativeupagūhane upagūhanayoḥ upagūhaneṣu

Compound upagūhana -

Adverb -upagūhanam -upagūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria