Declension table of ?upagūḍhavatā

Deva

FeminineSingularDualPlural
Nominativeupagūḍhavatā upagūḍhavate upagūḍhavatāḥ
Vocativeupagūḍhavate upagūḍhavate upagūḍhavatāḥ
Accusativeupagūḍhavatām upagūḍhavate upagūḍhavatāḥ
Instrumentalupagūḍhavatayā upagūḍhavatābhyām upagūḍhavatābhiḥ
Dativeupagūḍhavatāyai upagūḍhavatābhyām upagūḍhavatābhyaḥ
Ablativeupagūḍhavatāyāḥ upagūḍhavatābhyām upagūḍhavatābhyaḥ
Genitiveupagūḍhavatāyāḥ upagūḍhavatayoḥ upagūḍhavatānām
Locativeupagūḍhavatāyām upagūḍhavatayoḥ upagūḍhavatāsu

Adverb -upagūḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria