Declension table of ?upaguptavitta

Deva

NeuterSingularDualPlural
Nominativeupaguptavittam upaguptavitte upaguptavittāni
Vocativeupaguptavitta upaguptavitte upaguptavittāni
Accusativeupaguptavittam upaguptavitte upaguptavittāni
Instrumentalupaguptavittena upaguptavittābhyām upaguptavittaiḥ
Dativeupaguptavittāya upaguptavittābhyām upaguptavittebhyaḥ
Ablativeupaguptavittāt upaguptavittābhyām upaguptavittebhyaḥ
Genitiveupaguptavittasya upaguptavittayoḥ upaguptavittānām
Locativeupaguptavitte upaguptavittayoḥ upaguptavitteṣu

Compound upaguptavitta -

Adverb -upaguptavittam -upaguptavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria