Declension table of ?upaguptā

Deva

FeminineSingularDualPlural
Nominativeupaguptā upagupte upaguptāḥ
Vocativeupagupte upagupte upaguptāḥ
Accusativeupaguptām upagupte upaguptāḥ
Instrumentalupaguptayā upaguptābhyām upaguptābhiḥ
Dativeupaguptāyai upaguptābhyām upaguptābhyaḥ
Ablativeupaguptāyāḥ upaguptābhyām upaguptābhyaḥ
Genitiveupaguptāyāḥ upaguptayoḥ upaguptānām
Locativeupaguptāyām upaguptayoḥ upaguptāsu

Adverb -upaguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria