Declension table of ?upagupta

Deva

NeuterSingularDualPlural
Nominativeupaguptam upagupte upaguptāni
Vocativeupagupta upagupte upaguptāni
Accusativeupaguptam upagupte upaguptāni
Instrumentalupaguptena upaguptābhyām upaguptaiḥ
Dativeupaguptāya upaguptābhyām upaguptebhyaḥ
Ablativeupaguptāt upaguptābhyām upaguptebhyaḥ
Genitiveupaguptasya upaguptayoḥ upaguptānām
Locativeupagupte upaguptayoḥ upagupteṣu

Compound upagupta -

Adverb -upaguptam -upaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria