Declension table of ?upagupta

Deva

MasculineSingularDualPlural
Nominativeupaguptaḥ upaguptau upaguptāḥ
Vocativeupagupta upaguptau upaguptāḥ
Accusativeupaguptam upaguptau upaguptān
Instrumentalupaguptena upaguptābhyām upaguptaiḥ upaguptebhiḥ
Dativeupaguptāya upaguptābhyām upaguptebhyaḥ
Ablativeupaguptāt upaguptābhyām upaguptebhyaḥ
Genitiveupaguptasya upaguptayoḥ upaguptānām
Locativeupagupte upaguptayoḥ upagupteṣu

Compound upagupta -

Adverb -upaguptam -upaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria