Declension table of ?upagrāhya

Deva

NeuterSingularDualPlural
Nominativeupagrāhyam upagrāhye upagrāhyāṇi
Vocativeupagrāhya upagrāhye upagrāhyāṇi
Accusativeupagrāhyam upagrāhye upagrāhyāṇi
Instrumentalupagrāhyeṇa upagrāhyābhyām upagrāhyaiḥ
Dativeupagrāhyāya upagrāhyābhyām upagrāhyebhyaḥ
Ablativeupagrāhyāt upagrāhyābhyām upagrāhyebhyaḥ
Genitiveupagrāhyasya upagrāhyayoḥ upagrāhyāṇām
Locativeupagrāhye upagrāhyayoḥ upagrāhyeṣu

Compound upagrāhya -

Adverb -upagrāhyam -upagrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria