Declension table of ?upagītha

Deva

NeuterSingularDualPlural
Nominativeupagītham upagīthe upagīthāni
Vocativeupagītha upagīthe upagīthāni
Accusativeupagītham upagīthe upagīthāni
Instrumentalupagīthena upagīthābhyām upagīthaiḥ
Dativeupagīthāya upagīthābhyām upagīthebhyaḥ
Ablativeupagīthāt upagīthābhyām upagīthebhyaḥ
Genitiveupagīthasya upagīthayoḥ upagīthānām
Locativeupagīthe upagīthayoḥ upagītheṣu

Compound upagītha -

Adverb -upagītham -upagīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria