Declension table of ?upaghuṣṭā

Deva

FeminineSingularDualPlural
Nominativeupaghuṣṭā upaghuṣṭe upaghuṣṭāḥ
Vocativeupaghuṣṭe upaghuṣṭe upaghuṣṭāḥ
Accusativeupaghuṣṭām upaghuṣṭe upaghuṣṭāḥ
Instrumentalupaghuṣṭayā upaghuṣṭābhyām upaghuṣṭābhiḥ
Dativeupaghuṣṭāyai upaghuṣṭābhyām upaghuṣṭābhyaḥ
Ablativeupaghuṣṭāyāḥ upaghuṣṭābhyām upaghuṣṭābhyaḥ
Genitiveupaghuṣṭāyāḥ upaghuṣṭayoḥ upaghuṣṭānām
Locativeupaghuṣṭāyām upaghuṣṭayoḥ upaghuṣṭāsu

Adverb -upaghuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria