Declension table of ?upaghoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupaghoṣaṇam upaghoṣaṇe upaghoṣaṇāni
Vocativeupaghoṣaṇa upaghoṣaṇe upaghoṣaṇāni
Accusativeupaghoṣaṇam upaghoṣaṇe upaghoṣaṇāni
Instrumentalupaghoṣaṇena upaghoṣaṇābhyām upaghoṣaṇaiḥ
Dativeupaghoṣaṇāya upaghoṣaṇābhyām upaghoṣaṇebhyaḥ
Ablativeupaghoṣaṇāt upaghoṣaṇābhyām upaghoṣaṇebhyaḥ
Genitiveupaghoṣaṇasya upaghoṣaṇayoḥ upaghoṣaṇānām
Locativeupaghoṣaṇe upaghoṣaṇayoḥ upaghoṣaṇeṣu

Compound upaghoṣaṇa -

Adverb -upaghoṣaṇam -upaghoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria